Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 7
Chapter 7
Yoga of Knowledge & Wisdom
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
Verse 11
बलं बलवतां चाहम्
कामरागविवर्जितम्।
धर्माविरुद्धो भूतेषु
कामोऽस्मि भरतर्षभ॥
Expand / Collapse
Verse 12
ये चैव सात्त्विका भावाः
राजसास्तामसाश्च ये।
मत्त एवेति तान्विद्धि
न त्वहं तेषु ते मयि॥
Expand / Collapse
Verse 13
त्रिभिर्गुणमयैर्भावैः
एभिःसर्वमिदं जगत्।
मोहितं नाभिजानाति
मामेभ्यः परमव्ययम्॥
Expand / Collapse
Verse 14
दैवी ह्येषा गुणमयी
मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते
मायामेतां तरन्ति ते॥
Expand / Collapse
Verse 15
न मां दुष्कृतिनो मूढाः
प्रपद्यन्ते नराधमाः।
माययापहृतज्ञानाः
आसुरं भावमाश्रिताः॥
Expand / Collapse
Verse 16
चतुर्विधा भजन्ते माम्
जनाःसुकृतिनोऽर्जुन।
आर्तो जिज्ञासुरर्थार्थी
ज्ञानी च भरतर्षभ॥
Expand / Collapse
Verse 17
तेषां ज्ञानी नित्ययुक्तः
एकभक्तिर्विशिष्यते।
प्रियो हि ज्ञानिनोऽत्यर्थम्
अहं स च मम प्रियः॥
Expand / Collapse
Verse 18
उदाराः सर्व एवैते
ज्ञानी त्वात्मैव मे मतम्।
आस्थितःस हि युक्तात्मा
मामेवानुत्तमां गतिम्॥
Expand / Collapse
Verse 19
बहूनां जन्मनामन्ते
ज्ञानवान्मां प्रपद्यते।
वासुदेवःसर्वमिति
स महात्मा सुदुर्लभः॥
Expand / Collapse
Verse 20
कामैस्तैस्तैर्हृतज्ञानाः
प्रपद्यन्तेऽन्यदेवताः।
तं तं नियममास्थाय
प्रकृत्या नियताः स्वया॥
Expand / Collapse
Prev
Next