Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 1
Chapter 1
Arjuna’s Grief
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-47
Verse 31
निमित्तानि च पश्यामि
विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि
हत्वा स्वजनमाहवे॥
Expand / Collapse
Verse 32
न काङ्क्षे विजयं कृष्ण
न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द
किं भोगैर्जीवितेन वा॥
Expand / Collapse
Verse 33
येषामर्थे काङ्क्षितं नः
राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे
प्राणांस्त्यक्त्वा धनानि च॥
Expand / Collapse
Verse 34
आचार्याः पितरः पुत्राः
तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः
श्यालाः सम्बन्धिनस्तथा॥
Expand / Collapse
Verse 35
एतान्न हन्तुमिच्छामि
घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य
हेतोः किं नु महीकृते॥
Expand / Collapse
Verse 36
निहत्य धार्तराष्ट्रान्नः
का प्रीतिः स्याज्जनार्दन।
पापमेवाश्रयेदस्मान्
हत्वैतानाततायिनः॥
Expand / Collapse
Verse 37
तस्मान्नार्हा वयं हन्तुम्
धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा
सुखिनः स्याम माधव॥
Expand / Collapse
Verse 38
यद्यप्येते न पश्यन्ति
लोभोपहतचेतसः।
कुलक्षयकृतं दोषम्
मित्रद्रोहे च पातकम्॥
Expand / Collapse
Verse 39
कथं न ज्ञेयमस्माभिः
पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषम्
प्रपश्यद्भिर्जनार्दन॥
Expand / Collapse
Verse 40
कुलक्षये प्रणश्यन्ति
कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नम्
अधर्मोऽभिभवत्युत॥
Expand / Collapse
Prev
Next