Chapter 17
The three-fold faith

Lyrics :

Verse 11

अफलाकाङ्क्षिभिर्यज्ञः
विधिदृष्टो य इज्यते।
यष्टव्यमेवेति मनः
समाधाय स सात्त्विकः॥

Verse 12

अभिसन्धाय तु फलम्
दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ
तं यज्ञं विद्धि राजसम्॥

Verse 13

विधिहीनमसृष्टान्नम्
मन्त्रहीनमदक्षिणम्।
श्रद्धाविरहितं यज्ञम्
तामसं परिचक्षते॥

Verse 14

देवद्विजगुरुप्राज्ञ-
पूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च
शारीरं तप उच्यते॥

Verse 15

अनुद्वेगकरं वाक्यम्
सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव
वाङ्‌मयं तप उच्यते॥

Verse 16

मनःप्रसादः सौम्यत्वम्
मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत्
तपो मानसमुच्यते॥

Verse 17

श्रद्धया परया तप्तम्
तपस्तत्‌त्रिविधं नरैः।
अफलकाङ्क्षिभिर्युक्तैः
सात्त्विकं परिचक्षते॥

Verse 18

सत्कारमानपूजार्थम्
तपो दम्भेन चैव यत्।
क्रियते तदिह प्रोक्तम्
राजसं चलमध्रुवम्॥

Verse 19

मूढग्राहेणात्मनो यत्
पीडया क्रियते तपः।
परस्योत्सादनार्थं वा
तत्तामसमुदाहृतम्॥

Verse 20

दातव्यमिति यद्दानम्
दीयतेऽनुपकारिणे।
देशे काले च पात्रे च
तद्दानं सात्त्विकं स्मृतम्॥